SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी " " पुण्डरीकगिरिराज संस्थिता, इन्द्रचन्द्रमनुजेन्द्रवन्दिताः । सुप्रसन्नमनसो मानसं श्रीजिनाः प्रददतां शिवश्रियम् ॥२॥ पुण्डरीक - गणधारिणा कृतं विश्रुतं श्रुतमनन्तमुत्तमम् । निर्जिता - परमतं शुद्धमतो, मानसे मम सदा सुसिद्धिदम् ||३|| सर्वतोषपरिशोषकारणी, धारणी भवयुषां प्रणेमुषाम् । श्रीश्रुतप्रतति - मालभारणी, शासने श्रुतसुरी शिवङ्करी ||४|| ( इडर ज्ञानभंडार ) १६४ (३) श्रीमद्युगादीश्वर - शिष्य- मुख्यं, सिद्धाचले निर्मितमुक्तिसौख्यम् । श्रीपुण्डरीकवति - राजराजं, नमामि नम्र त्रिदशाधिराजम् ॥ १॥ जिनेश्वराः सर्व-जनीन चित्ता, विश्वत्रयीदत्त सुधर्मवित्ताः । श्रेयः श्रिये सन्तु जगज्जनानां तद्भक्तिसिन्धौ कृतमञ्जनानाम् ॥२॥ जिनागमो विश्वजनैकबन्धुः, सदर्थरत्नव्रजदुग्धसिन्धुः । श्रियेऽस्ति निर्वाण - पुराऽध्ववाहः ||३|| कषाय-दावानल - नीरवाहः, द्विपं गतो निर्मित- विघ्न - शान्ति चतुर्भुजः काश्चनजैत्र कान्तिः | यक्षाधिपो गोमुखनामधेयः, Jain Education International शिवाय भूयाद् भृशभागधेयः ||४|| ( हंसवि, वडोदरा ) For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy