SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- २ अद्भक्ति- समुत्सुका सुखजुषो वैमानिका व्यन्तरा, ज्योतिष्का भुवनाधिपाश्च सततं देवा इमे सर्वदा । दिव्यत् प्रद्युतिभृद्गजादि - विजय-श्रेयो - लतामण्डपाः, कुर्वन्तु प्रथितावदात विलसत्सद्बुद्धि - वृद्धि - श्रियः ||४|| ( मुक्तिवि. जैन लायब्रेरी - छाणी ) (१) श्री - ज्ञानपञ्चमी - स्तुतिः 9 केसरी दुरित- दुष्ट - दन्तिनः, श्री - समुद्र विजयाङ्गजो जिनः । धीमतां विशद - पञ्चमी- तपः कुर्वतां दिशतु पुण्यसम्पदः ॥ १ ॥ ये विलीन - घनकर्म - विकारा, ये जिना गतभवार्णववाराः । ते दिशन्तु सततं विमलानि, पश्चमी - दिनकृत - सुकृतानि ॥२॥ यज्ञ्जडत्वतिमिरौघभास्करं, श्री जिनेंद्रवदनादिव निर्गतम् । पापहारि, सितपञ्चमीदिने, विश्रुतं श्रुतमहं नमामि तत् ||३|| रैवताचलशिरः कृतवासा, तनुज - युग्मसहिता हरियाना | अम्बिका, श्रुतनिधौ प्रतानां सर्वदैव दुरितानि निहन्यात् ||४| ( आ. पुण्यवि . ) > Jain Education International १५७ (२) ( शार्दुलविक्रीडितम् ) स्फुरद् यः पञ्चेन्द्रियसक्तपश्च- विषय - व्यापप्रपञ्चं ध्यानास्त्रेण विजित्य पश्च- विशिखं ज्ञानं श्रितं पञ्चमम् । चश्चत्काश्चनशृङ्ग-पञ्चकवरे श्रीश्वते पञ्चमीं, लेभे यो गतिमाश्रये जिनपतिं तं पश्चमीवासरे ॥ १॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy