SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी सहस्रच्छदस्योपरि स्थापितांहिद्वयाऽष्टापदस्येव पीताङ्गवर्णा, महाभूप-सिद्धार्थ -सू नुप्रभूत प्रभावा वरं रातु सिद्धायिका वः ॥४॥ (जैन स्तोत्र समुच्चये वाचकचक्रवर्ति महोपाध्याय धर्मसागर गणी शिष्य पं. गुणसागरगणी विरचित) (अमरवि. डभोई) द्वितीयादिन-कथन-स्तुतिः (शार्दूलविक्रीडितम् ) सैद्धार्थेय - सुमङ्गलासुतजिनो नन्दासुतस्तीर्थपः, स्फूर्जत् श्रीवसुपूज्यनन्दनजिनस्सौदर्शनिः शङ्करः । अतेषां जनिकेवलाक्षरमयैः कल्याणकैः पाविता, जाता या द्विजरेखया गुणवती प्रीत्यै द्वितीयाऽस्तु सा ॥१॥ प्रोद्यत्पुण्य-सुधा-समुद्रलहरी - विस्तार-साधूदयं, चञ्चचन्द्रकला कलापधवलं ध्वस्तान्धकारव्रजम् । त्रैलोक्यं सचराचरं झटिति यजन्मक्षणे जायते, ते सर्वे द्युतिवृद्धये जिनवरास्सन्तु द्वितीयातिथौ ॥२॥ मिथ्याज्ञानपलादवृन्ददलन-प्रवीभवच्छक्तिभृच्छुद्धज्ञानदिनोदयाय लसती सन्मार्गसंसूचिका । हृत्वाऽधोरुहमण्डलानि कुरुतां सत्शुद्धसङ्गीनि साऽवक्राणां सुखद-प्रवृत्तिजनिका सिद्धान्तसूर्यच्छविः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy