SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-१ १५५ विमलविमलाइ-सुरजक्खजक्खिणी सया, सिद्धचकस्स पयस्स सवि सेक्या । दुग्ग-उपसग्ग-वग्ग-निमासणं, दितु सोहं तु सिरिवीरजिणसासणं ॥४॥ (पू. जंबूस. डभोई) श्री-दीपालिका-स्तुतिः ( भुजङ्गप्रयातम् ) त्वया निवृतिर्भूषिताऽऽर्या यदानी, तदानीं महाराजराजैः कृतं सत् । स्फुरदीप-दीपालिका-पर्वयं, महावीर ! देव ! प्रभो! पालयाऽस्मान् ॥१॥ जिनश्रेणिका नायिका दायिका वा, सुखस्याऽसमस्या- शमस्या-नमस्या । ततोऽस्याबलस्या-करस्यादरस्या, सशङ्का दिवौका अशोकार्य-नाका ॥२॥ जिनेशागमः सागमः संगमः साग, प्रवृद्धः सुसिद्धः सुबद्धः प्रसिद्धः । विबुद्धिः समृद्धिः प्रसिद्धिः प्रवृद्धिः, क्षतामः सुरामः प्रकाम: प्रवामः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy