SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी पञ्चैरावत- पञ्चभारत - भवा ये पश्चरूपैः सुराधीशैः पश्चविदेहजा जिनवराः क्लृप्ताभिषेकोत्सवः । सौवर्णाचलपञ्चके विरचिते सङ्गीतपञ्च-ध्वनौ, साफल्यं श्रुतपञ्चमीजतपसः कुर्वन्तु ते तीर्थपाः ||२|| १५८ तान् प्रत्यूहकरान् प्रमादसहितान् पापाश्रवान् पञ्चधा, हेयत्वेन तथा व्रतानि समितीश्चारित्रयुग्भावनाः । आचाशन् खलु पञ्चधावददुपादेयं समस्तं च यः, स्वाध्यायैस्तदहं भजे श्रुततिथी पञ्चप्रकारैः श्रुतम् || ३ || त्यक्तं दूषण - पश्चकेन सहितं सद्भूषणैः पश्चभिः, सम्यकुत्वं शुभपश्ञ्चलक्षणमसौ श्रिता गिरौ रेवते । प्रणताऽस्तु नेमिपदयोः पश्चाननस्थाम्बिका, सा श्रीपञ्चमीकातपः - फलविधौ सांनिध्यदा सर्वदा ||४|| पश्चाङ्गं ( आ. पुण्यवि . ) (३) ( शार्दूलविक्रीडितम् ) समसुक्खपंचम गइ रुद्धोरुपं वासवो, संपत्ता सजो निजि- पंचबाण - सुहडो मोहेभपंचाणणो । पंचगप्पणिवाय- पुत्रमिह जो भव्वेहिं निव्वभिओ, सो नेमी अपंचमी दिवसे सिग्धं अविग्धं तवे ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy