________________
स्तुति तरंगिणी
पञ्चैरावत- पञ्चभारत - भवा ये पश्चरूपैः सुराधीशैः पश्चविदेहजा जिनवराः क्लृप्ताभिषेकोत्सवः । सौवर्णाचलपञ्चके विरचिते सङ्गीतपञ्च-ध्वनौ, साफल्यं श्रुतपञ्चमीजतपसः कुर्वन्तु ते तीर्थपाः ||२||
१५८
तान् प्रत्यूहकरान् प्रमादसहितान् पापाश्रवान् पञ्चधा, हेयत्वेन तथा व्रतानि समितीश्चारित्रयुग्भावनाः । आचाशन् खलु पञ्चधावददुपादेयं समस्तं च यः, स्वाध्यायैस्तदहं भजे श्रुततिथी पञ्चप्रकारैः श्रुतम् || ३ ||
त्यक्तं दूषण - पश्चकेन सहितं सद्भूषणैः पश्चभिः, सम्यकुत्वं शुभपश्ञ्चलक्षणमसौ श्रिता गिरौ रेवते । प्रणताऽस्तु नेमिपदयोः पश्चाननस्थाम्बिका, सा श्रीपञ्चमीकातपः - फलविधौ सांनिध्यदा सर्वदा ||४||
पश्चाङ्गं
( आ. पुण्यवि . )
(३)
( शार्दूलविक्रीडितम् )
समसुक्खपंचम गइ रुद्धोरुपं वासवो,
संपत्ता सजो निजि- पंचबाण - सुहडो मोहेभपंचाणणो । पंचगप्पणिवाय- पुत्रमिह जो भव्वेहिं निव्वभिओ, सो नेमी अपंचमी दिवसे सिग्धं अविग्धं तवे ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org