________________
संस्कृत विभाग-२
तावच्छीत: शिशिरकिरणो गाङ्गमम्मश्च हृद्यं, पीयूष वा विरलसुखदं ताप-हृत्तावदेव । लब्धं नात्प्रवचनसरोन्तः - पवित्रं विपत्त्रं, जीवाहिंसा-विरललहरी - सङ्गमागाहदेहम् ॥२॥ लक्ष्मीस्थान शमदमकरं नीतिससिन्धुपूर, सम्यग्वोधा-प्रतिमतरणी-लब्ध-सत्तचरत्नम् । श्री स्याद्वादा-विरल-धबलोल्लासिडिण्डीरपिण्डं, चूलावेलं गुरुगममणी-सङ्कुलं द्रपारम् ॥३॥ मन्दैज्ञेयं न व-मणिभं साधुसंज्ञानिगम्यं, कल्याणान प्रथमजिनराटूनाभिजन्माभिजातम् । सूक्ष्मार्थाब्जप्रकटनखरांशु नताशेष-लेख सारं वीरागम-जलनिधि सादरं साधु सेवे ॥४॥
(खरतरगच्छ जिनचंद्रसू, शिष्य प्रधुम्नवि.)
नतसुरपतिकोटिकोटिरकोटीतटीश्लिष्टपुष्टप्रहृष्टद्युतिद्योतिताशाननाकाशसवविकाशप्रदेशोल्लसभीलपीतारुणश्यामवर्णाढ्य रत्नावली, प्रसमरकरवार विस्तारनिमरनीरान्तरानीर-जन्में-दिरासार१. रमणिभिः २. नाभि- जन्माङ्ग ३. प्रकटनरविवैनता ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org