________________
२.४२
स्तुति तरंगिणी
(अनुष्टुभ् )
।
यस्याधी सुरासुरनरैर्नतौ । भवन्त्येव यदा नतौ ॥१॥
जिनो जयति निर्वाणभाजनं भव्या,
जयन्तु ते जिना येषां दर्शनादपि देहिनः । न केsपि कांश्च कस्यापि पुरो जल्पन्ति देहिनः ||२||
प्रयत्नः सफलो यत्र, जैनं मतं तु सम्मतम् । कृतानत - जनानन्दं, सुखस्थानं नमामि तत् ||३|| जैन्यो वाचोऽथ मन्यन्ते, गोमुखप्रमुखैः सुरैः । सद्द्दशो ये च मन्यन्ते, क्लेशनाशाय सन्तु ते ||४|| ( शांतिलाल मणीलाल श्रोफ खंभात )
(५) संसारदावा - अधिकाराभावः
Jain Education International
( मन्दाक्रान्ता वृत्तम् )
सत्कारुण्यामृतरससृतं पावनं निर्विकारं, हंसानां ते प्रवचनमिदं मानसाभं जिनेश ! | "सेव्याम्यद्धासक मलमलं बोधागाधं सुपदपदवी
१. सेवा सम्यक् सकलकमलं पापतापापहारम्
पापतापाप-हेश, नीर पूरा मिरामम् ॥१॥
For Private & Personal Use Only
www.jainelibrary.org