SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ २.४२ स्तुति तरंगिणी (अनुष्टुभ् ) । यस्याधी सुरासुरनरैर्नतौ । भवन्त्येव यदा नतौ ॥१॥ जिनो जयति निर्वाणभाजनं भव्या, जयन्तु ते जिना येषां दर्शनादपि देहिनः । न केsपि कांश्च कस्यापि पुरो जल्पन्ति देहिनः ||२|| प्रयत्नः सफलो यत्र, जैनं मतं तु सम्मतम् । कृतानत - जनानन्दं, सुखस्थानं नमामि तत् ||३|| जैन्यो वाचोऽथ मन्यन्ते, गोमुखप्रमुखैः सुरैः । सद्द्दशो ये च मन्यन्ते, क्लेशनाशाय सन्तु ते ||४|| ( शांतिलाल मणीलाल श्रोफ खंभात ) (५) संसारदावा - अधिकाराभावः Jain Education International ( मन्दाक्रान्ता वृत्तम् ) सत्कारुण्यामृतरससृतं पावनं निर्विकारं, हंसानां ते प्रवचनमिदं मानसाभं जिनेश ! | "सेव्याम्यद्धासक मलमलं बोधागाधं सुपदपदवी १. सेवा सम्यक् सकलकमलं पापतापापहारम् पापतापाप-हेश, नीर पूरा मिरामम् ॥१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy