SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४४ स्तुति तरंगिणी सम्भारसारानुकारप्रकारक्रमन्यास-पावित्र्यपात्राकृतानार्यवर्यायभूमण्डली । बहुलतिमिरराशिनि शिलासामधीशांशुसन्दाह-संकाशसत्केवलज्ञानसंलोकितालोकलोकस्वरूपा-स्वरूपाढय वैतादयवासी. शमुख्य मुख्यैः श्रिता, जिनपति-विततिस्तनोतु श्रियं श्रेयसी. ज्यायसी प्राण-भाजां सदा भक्तिभाजां कलाकेली-समारंभरंभा-महा-स्तंभ-हेलादलीकार-कुम्भास-साराहृता ॥१॥ अमरनिकरकूलप्त-कंकेलि-संफुल्ल-पुष्पावली-प्रान्त-वेल्लन्मधु. स्पंद-निष्पंद बिंदुप्रपापान- संजायमाना-समानध्वनिध्वानसंधानरोलम्ब-मत्ताङ्गना, विरचितनवभङ्गभङ्गी-तरङ्गीभवञ्चंग-रागाङ्ग-सङ्गीतरीतिस्थितिस्फीतसंप्रीणितप्राणि-सारङ्ग-चित्त-महानन्द-मित्तं, रमाकन्दवृत्तं सुवृत्तं सदा । समवसरणमण्डपं भूषयन्तो नयन्तो नयं नव्यभव्यांश्च विश्वस्ततरीविस्तरैस्तजयन्तो ज्ञानगढियवादि-वीरोदयं निर्दयं दान्तदुर्दान्तसर्वेन्द्रिया, विदधतु विदुषामवाधामगाधां जिनाधीश्वरी भासुरां मेदुगं सम्पदं देहिनां दन्ति-दन्तांतराकापति -प्रान्त-विश्रान्तकान्तिच्छटा-पूरपूरयद्ययश:-सश्चयाः कुनयनिचयवाद-संवाद-दर्दुमदि-कादम्बिनी-सारोदोदरी दूरसञ्चारतारी-भवद्भरि-झंझा-समीरं सुतीरं जडापारसंसारनीराकरास्यानिशं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy