SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४० स्तुति तरंगिणी (भुजंगप्रयातम्) जिनानामनाम स्फुरद्गामगामप्रभो वाम - वामक्षमा-रामराम । भवा भावताम श्रियः कामकाम, विनीतामताम प्रमो दामदाम ॥१॥ मतवातकल्पद्रुसब्रह्मचारी, परब्रह्मधारी जिनौषः सनाथः । महोभिः सनाथः स नाथस्तनोतु श्रियं वः कलङ्कप्रमाथः प्रमाथः ॥२॥ सुधासार - सारं दितैनः -प्रचारं, हतव्याधिमारं धुताधीप्रचारम् । क्षुरक्षुद्रमारं सदोदार - तारं, सुदुष्प्रापपारं श्रुतं नौमि सारम् ॥३॥ महस्वी ललाटस्ततोर: -कपाटा, स्फुरचण्ड - दण्डक्षतारातिखण्डः । महावीरतीर्थेशतीर्थे भयच्छिद्, शुचिब्रह्मशान्तिः शुभस्वर्णकान्तिः ४॥ (पू. अमरषि. डभोई) Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy