________________
१४०
स्तुति तरंगिणी
(भुजंगप्रयातम्) जिनानामनाम स्फुरद्गामगामप्रभो वाम - वामक्षमा-रामराम । भवा भावताम श्रियः कामकाम, विनीतामताम प्रमो दामदाम ॥१॥
मतवातकल्पद्रुसब्रह्मचारी, परब्रह्मधारी जिनौषः सनाथः । महोभिः सनाथः स नाथस्तनोतु श्रियं वः कलङ्कप्रमाथः प्रमाथः ॥२॥ सुधासार - सारं दितैनः -प्रचारं, हतव्याधिमारं धुताधीप्रचारम् । क्षुरक्षुद्रमारं सदोदार - तारं, सुदुष्प्रापपारं श्रुतं नौमि सारम् ॥३॥ महस्वी ललाटस्ततोर: -कपाटा, स्फुरचण्ड - दण्डक्षतारातिखण्डः । महावीरतीर्थेशतीर्थे भयच्छिद्, शुचिब्रह्मशान्तिः शुभस्वर्णकान्तिः ४॥
(पू. अमरषि. डभोई)
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org