SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ ( उपजातिः) अवाप्त-संसार-समुद्रतीरं, विमुक्ति-माकन्द-दलेषु कीरम् । हेला--विलक्षीकृत-मार--बीरं, नमामि वीरं गिरि-सार -धीरम् ॥१॥ नेतामरासुरनरोरग-मौलि-मौलिमाणिक्यदीधितिरमातति-भूषितानि । भव्याङ्गिनां सकल-दापित-वाञ्छितानि, कामं नमामि जिनराज- पदानि तानि ॥२॥ 'विद्याऽगाधं सुनयचयनैर्नीर-पूरैरपारं, भङ्गीवेलं गमकलहरी--सङ्ग-रङ्गत्तरङ्गम् । युक्त्या युक्तं गुणमणिभृतं दुस्तरं वर्य-हेतोः, सारं वीरागमजलनिधि सोदरं साधु सेवे ॥३॥ आलोलोत्फुल्ल--लीला- कमल-दल-कलाकर्ण-नेत्रे पवित्रे, धीरे गोक्षीर-गौरे हिमकर-कुमुदाहासहंसासनस्थे । वीणानादेन लीने नतजनवरदे पुस्तकन्यस्त-हस्ते, वाणी-सन्दोह-देहे भव विरह-वरं देहि मे देवि सारम् ॥४॥ (आ. पुण्यधि. म.) (१. वसन्ततिलका २. मन्दाक्रान्ता) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy