SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी (११) विशाललोचननी-स्तुतिः (अनुष्टुभ् ) विशाल-लोचनदलं, प्रोद्यद्दन्तांशुकेशरम् ।। प्रातवीर-जिनेन्द्रस्य, मुखपद्म पुनातु वः ॥१॥ येषामभिषेककर्म कृत्वा मत्ता हर्षभरात्सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैवनाकं,प्रातः सन्तु शिवाय ते जिनेन्द्राः ।।२।। 'कलङ्क-निर्मुक्तममुक्तपूर्णतं, कुतर्कराहुयसनं सदोदयम् । अपूर्वचन्द्रं जिनचन्द्रभाषितं, दिनागमे नौमि बु(नमस्कृतम् ॥३॥ 'विकटदशन-मुद्यद्दीपनेत्रं मृगेन्द्र, प्रतिदिनमधिरूढा याति या वन्यभावम् । जिनगृह-मिह देवी पात्वसौ भव्यलोकं, तनययुगलमम्बा बिभ्रती वासरादौ ॥४॥ (खेतरवसी ताडपत्रीय ज्ञानभंडार-रामसू. डहेलावाला पाटण) (उपजातिः) कल्लाणकंदाहि-अदिप्पमाणं सम्मत्त-सत्ताहि-असेवमाणं । (१. वंशस्थ २. मालिनी ३. यदिप्पमाणं ४. सत्ताईय सेवमाणं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy