________________
संस्कृत विभाग- २
११७
निःशेष- नाथैः परेषां प्रमाथैरथो सद्गुरोर्व्यूढयोगैरधीतं तथाऽ ध्यापितं साधुभिर्नापिरैः कृश - भव-भविवाञ्छितं लाञ्छितं सप्तभिर्नैगमाद्यैर्नयैरश्चितं सप्त-भङ्गया प्रमाणो भयमासुरं नम्र देवासुरं सूक्तजीवादि--देवादितच्च- स्वरूपं परिक्षिप्त-संसारकूपं निरस्तेष्टरूपं विचित्रैरसैः ।
-
सपदि भणति विस्तरं गद्यपद्योभयीबन्धुरं, वदि-वृक्षावली - धुनने सिन्धुरं, कर्णनानन्तरं धृनितद्राकू - त्रिलोकीशिरःकन्धरं, सर्वपक्षान्तर- ग्रन्थवल्मीक पीयूष - भुक्भूधरं दुर्धरं चारु - सीमाघरं, भजत, रजत-शुद्ध- समाकुला द्रव्यतः क्षेत्रतः कालतो भावतो द्रव्यपर्याय - भेदाश्रितं सापवादं तथोत्सर्गवर्ग, विभक्त्यष्टकायें त्रिकालं त्रिलिङ्ग त्रिवाक्यं तथा दर्शनद्रव्य षटुकं यति श्रावकाचारमाप्तागमम् ॥३॥ सैदुदय - रुचिचारुचारा, गुणौघैरुदारा, बुधैरप्य सम्प्राप्तपारा, प्रशस्यावतारा, शुभ-श्लोक - वैशद्यलोकात्त-लक्ष्मी भवत्तारतारा, निजाज्ञावशस्थापितानेक नियणिवारा जिनोपास्तितो नष्टविकारप्रकाराक्षरावंश-- मणिमय - चीरधाम - प्रसारा, नदन्नुपूरा, सप्तादिसुस्वरसारा, कटीमेखला -- किङ्किणीकुवाण -निष्पन्नविश्वप्रतारा, सुवर्णीयवादा, परिष्कारधारा, मणिस्वर्णमुक्ताढयहारा, सचूडामणीकेशभारा लसत्कुण्डला |
--
( १. माथैः २. ठाडि ३. शुब्वलाः ४. कलितललितचारू ५. वसुमणि ६. लहादसु. )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org