________________
स्तुति तरंगिणी धर्मास्तिकायादि - सद्वस्तुनः स्कन्ध- देश-प्रदेशादि - विज्ञानशाली, कपालीश्वरः,
कविकुल-कवितोऽमित नामितो देहजैर्दक्षिणैर्लक्षणैर्लक्षितः पण्डितैश्चेतना मण्डितैः कैश्चनाऽखण्डितैः खण्डनग्रन्थनिर्मन्थनेष्टैरपि प्रस्तुतो योगिभिः योगिभिर्वर्द्धमानो जिन: ॥१॥ विमलकमल मज्जुनेत्राः पवित्राः समुद्यच्चारित्रा लवित्राः, काराः कुकर्मावलिकर्षणे, हर्पणे हेतवः स्वे कुले केतवः, संसृतौ सागरे सेतवः, शत्रु संहार - कालैर्महाक्षोणिपालैस्त्रिधा वन्दिनाः,
११६
अमरकुमर -- कोटिभिर्वेणु - वीणादिवादित्र - वृन्दैवरैः क्लप्तकीर्ति - प्रताना, अनन्ताभिधानावधाना प्रधाना निधाना धिकाध्याना - नला विमानाधिप - ध्येय-दान-प्रदाना अदानानिदाना - प्रहारोपधाः । अतिशयचय-राजितास्त्या जितात्यन्तता न्ति- प्ररोहा अमोहास्तमोहावरोहाऽव्यपोहा अदोहा अधातूपरोधादलोहा अधातूपरोधाद्विरोधाद् विमुक्ता विमुक्ताफलैर्वर्द्धिता स्पर्द्धिता नाप्यजैरनुपहत वचोविलासा अहासा विसृष्टान्तरङ्गारिवर्ग - प्रवासा सुधान्धोवधू- धोरणी - गीयमान - स्फुर - द्रास - भास: स्वभासोपहासास्पदीभूत मानु-प्रभासाः प्रददुर्जिनेशा जयवरं सर्वदाप्यक्षयम् ॥ २ जिनपति - परिभाषितं तावदेवार्थतः सूत्रतः शब्दितं गच्छ - नाथैर्जिनाधीशभत्र सनाथैस्ततो लब्ध- लब्धापरिच्छिन्न
१. समुयचारित्रापवित्रानुकारा
Jain Education International
For Private & Personal Use Only
·
www.jainelibrary.org