________________
संस्कृत विभाग-२
नानाभावाऽमल-मणि-भरैर्भूरि-गम्भीर-रावं, भूयो भूयो नयगमजलोदारवेलं सचूलम् । सीमावन्तं कविकुल-गति धीवरैः सेव्यमानं, सारं वीरा-गमजल-निधिं सादरं साधु सेवे ॥३॥ नानालङ्कारहारे कविजनदृदिगे मान-मायापहारे, गङ्गा-कल्लोल-माला सीत-रुचि-रुचिरे चारुचारूपकारे। हंसारूढे सवीणे गजवरगमनेऽनङ्ग-लीलोद्धताङ्गे, वाणी-संदोह-देहे भवविरहवरं देहि मे देवि सारम् ॥४॥
(ज्ञानमंदिर अहमदाबाद)
(महादण्डक) जयति जयविभूषितोऽदृषिलोऽरूषितः सूषितः सिद्धिसौधे प्रबुद्धे-डितोऽपीडित: पापपूरेण दुरे स्थितोऽनन्तसंसारिणामणिनां दुष्टदुष्पार-संसार-विस्तार निस्तार कारी क्षणाद् . रणकणदलने घट्टो मरट्टोजितः पूजित: कूजितं कोशिलं तर्जयन् , गजितं वारिवाहं च, कण्ठस्य-कान्तत्व-गम्भीरतास्फारता-तारतम्येण रम्येण रूपेण लोकत्रयी-चित्तचौर्यादतः । भृशमसदृशामतीतो वनितो-पगीतो विगीतादपेतो विनीतैरुपेतः सुधीभिः सुधावत् सुपीतो-पदेशोऽथ १. मलमणिभरभूरि २. सेविसत्वानभूतम् ३. समाने ४. लीलाविदा ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org