________________
स्तुति तरंगिणी विश्व-व्यापि-द्रव्याभासान्नष्ट-ध्वान्तं निर्धान्तमोक्ष-प्राप्तेस्तयोबोधात्सच्चारित्रश्रीकान्तं, रङ्गद् भङ्गैः सूक्त्या युक्त्या संयुक्तं सवृत्तांतं, सेवे श्रद्धोपेतः प्रीत्या सर्वज्ञोक्तं सिद्धान्तम् ॥३॥ भ्राजद्भूषावासाः कान्तिक्लप्तोद्योतवावंगः, कीाक्रान्तः शान्तः श्रीमानहत्पादाब्जे भृङ्गः। भव्यान् जीवानव्याद् भीत्या यक्षाधीशो मातङ्गः, कामक्रीडा छंदोवृत्तः सत्कृत्यो देव्या प्रोत्तुङ्गः ॥४॥ (अनंतनाथ ज्ञान भंडार-नरसीनाथा स्ट्रीट मुंबई)
॥१॥
'सिद्धं विधत्ते चरणारविन्दं, सेवा हि सारी समयानुसारा । तं देवदेवं महिमाऽभिरामं, नमामि वीरं गिरिसारधीरम् संसार-वास-विलयं विदधात्यनन्तं, काम जयन्ति भवि-मोह-तमो हरन्ति संपूरयन्ति भविमानस- चिन्तितानि, कामं नमामि जिनराज-पदानि तानि
।
॥२॥
१. सिद्धिं, २. साङ्गम्-सीङ्गम् ३. भुवि ४. विचिन्तितानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org