________________
संस्कृत विभाग- २
V
सकृत - कमल - राजीबोध-रश्मि-भ्रतुल्यः, शिव - शिवपुर - मार्गों - द्योत दीपप्रदीपः । मोहनिद्रापहारो,
जगदखिल - जनानां रसिवचसि जिनानामस्तु मे धीप्रकाशः ॥ ३ ॥ |
चरम जिन - वरेन्दोस्तीर्थ - रक्षाधिकारे, कृतजगदुपकारे स्फार - शृङ्गार - सारे । प्रणत- सुर-समूहे देवि ! सिद्धायिके त्वं, भव भविकजनानां सिद्धये वृद्धये च
११३.
||४||
( पू. जंबूस. म. डभोई )
(४)
श्री - सिद्धार्थ - क्षोणिनाथ- प्रोद्यद्वशे कोटीरं, कल्याणाभ - स्फूर्जित्कायं देवेन्द्राद्यैर्भक्ति-प्रहूवेनूतं भूभृद्वधीरं,
प्राप्तं दुःखाब्धेस्तीरम् |
सेवध्वं भो भव्याः सच्चास्तीर्थाधीशं श्रीवीरम् ॥ १॥
Jain Education International
माद्यन् मोहोन्माद - ज्ञान-ध्वान्तध्वंसे ये दक्षाः, सद्द्दग्यात - स्वेष्टस्याप्तौ साक्षात्स्वाहा वृक्षाः । योगीन्द्राणां हृत्पद्मस्थे ध्यानादर्शे प्रत्यक्षा, भूयासुस्ते सार्वाः सर्वे संसिध्यै द्राक्सत्पक्षाः ||२||
For Private & Personal Use Only
www.jainelibrary.org