SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग- २ V सकृत - कमल - राजीबोध-रश्मि-भ्रतुल्यः, शिव - शिवपुर - मार्गों - द्योत दीपप्रदीपः । मोहनिद्रापहारो, जगदखिल - जनानां रसिवचसि जिनानामस्तु मे धीप्रकाशः ॥ ३ ॥ | चरम जिन - वरेन्दोस्तीर्थ - रक्षाधिकारे, कृतजगदुपकारे स्फार - शृङ्गार - सारे । प्रणत- सुर-समूहे देवि ! सिद्धायिके त्वं, भव भविकजनानां सिद्धये वृद्धये च ११३. ||४|| ( पू. जंबूस. म. डभोई ) (४) श्री - सिद्धार्थ - क्षोणिनाथ- प्रोद्यद्वशे कोटीरं, कल्याणाभ - स्फूर्जित्कायं देवेन्द्राद्यैर्भक्ति-प्रहूवेनूतं भूभृद्वधीरं, प्राप्तं दुःखाब्धेस्तीरम् | सेवध्वं भो भव्याः सच्चास्तीर्थाधीशं श्रीवीरम् ॥ १॥ Jain Education International माद्यन् मोहोन्माद - ज्ञान-ध्वान्तध्वंसे ये दक्षाः, सद्द्दग्यात - स्वेष्टस्याप्तौ साक्षात्स्वाहा वृक्षाः । योगीन्द्राणां हृत्पद्मस्थे ध्यानादर्शे प्रत्यक्षा, भूयासुस्ते सार्वाः सर्वे संसिध्यै द्राक्सत्पक्षाः ||२|| For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy