________________
स्तुति तरंगिणी
(अनुष्टुभ् ) तीर्थकृत्त्वं परां दद्याः सुमति, कुमति हरन् । कुवलये नवे स्थायिनः पाहि भवतः प्रभो ! ॥१॥ चतुर्विंशतिर्जिनास्तभवन्तो भवन्तोऽभयात् । सुरेन्द्रः पूजिताः सर्वे, राजन्ते करुणापराः ॥२॥ सिद्धान्तः प्राकृतः देवैः सेव्यो भक्तसुरैवेरैः । गणधरैः शिवं प्राणिन् दीयते भवते यतः ॥३॥ सिद्धायिका परा शक्ति दक्षा श्री-परमे पदे ।
कराग्रे कमला दत्ते, जयन्ती दुरुपद्रवम् ॥४॥ (शांतिशागर ज्ञान भंडार. ह. शेठ आ. क. पेढी अहमदाबाद)
(मालिनी) प्रणत- सुर--नरेन्द्र- स्फार-कोटीरकोटीघटित-मणि-मयूरक्षीर-धौतानि-पनः। जयति जयरमायाः सम दीपालिकाया, मुदित-शिवसुखश्रीः श्री-महावीर-देवः ॥१॥ विशद-कुमुद-बन्धु-ज्योति-रुद्योति-लोकंपृण-गुण-मणिमाला-रोहणक्ष्माधरक्ष्मा । त्रिभुवन-जनगेय-ध्येय-पुण्य-प्रमावा, भवतु जिनवराणां सन्ततिः श्रेयसे वः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org