________________
संस्कृत विभाग-२
२०७ सतां साऽस्तु सौख्याय, मिथ्यामतध्वान्त-विध्वंसिनी, शुद्धमार्गीदयार्क-प्रभा
॥३॥ सरस-कुसुम-मालया नित्यमुत्फुल्लया प्रोल्ल-सद्गन्धविस्तारया सुन्दराकारया कान्तिसम्भास्या केतकीस्फारया चम्पकोदारयाऽलङ्कृतोर:स्थललोकलब्धादरा, नम्रविद्याधरा, पत्रलेखाधरा अयशुद्धाम्बरा, पार्श्वसेवापरा, ध्यानबद्धादरा पादपद्मद्विरेफीमवन्नागरा, सर्वगीर्वाण-रामाय-मानाद्भुतश्रीभरा, विपुलकमल-लोचना नाग-नाथाग्रपत्नी प्रसिद्धा । समृद्धा प्रगलभीभवत्सर्व-शास्त्रार्थ-वैशद्यसद्यस्कपद्यादिसंन्दर्भगर्मीकृतात्यन्त-बुद्धि-प्रदीपैः प्रबुद्वैमनःपनकोशे धृता, भक्तितः शक्तितः सेवकानन्दसन्दोह-संसाधिनी, पूर्णपुण्यप्रथा सूचकाद्भुतवादित्रनिर्घोष-गम्भीरपाव-प्रदेश-प्रकामोत्सवैः शोभिता, जयति विजयसिंहसूरीश्वराणां यश कीर्ति-विख्यातिविस्तारिणी, स्फारसिंहासनस्था, शरीरघुद्योतिताऽशेष-सामाजिका काश्यपीभण्डला-खण्डतेजःप्रचारा, प्रभुप्रोक्तसिद्धान्तभक्ति-भवञ्चित्तवृत्तिप्रतिवात-सन्तोष-सन्दोह-सिन्धुप्रभूल्लासचन्द्र-प्रभा सद्गुण-श्रेणि-शुभ्रीकृतानेक - लोका कला-कौशल-भ्राजिता, बुधगजविजय-प्रकृष्टार्थ-सार्थप्रदा, मोहितानेक-विद्वजना, कामरूपा, वरज्ञान-विज्ञानलीला--विलासश्रिया, स्फारधम्मिल्ल-संविस्फुरत्कान्ति-करकस्तूरिका-स्तोम-सम्प्रीणितानेकलुभ्यद्-भ्रमद्-भृङ्ग
माद्भुतवादिवानामहसूरीश्वराणां निताशेष-सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org