________________
संस्कृत विभाग-२ ये भव्येवरनाक नायकगणैस्तारस्वरैः संस्तुता भक्त्या कोविदवन्दिताः सुमतिदाः सद्बोध-विद्याप्रदाः सर्वज्ञा: पुरूषोत्तमाः पुरुषसिंहाः स्वामिनस्तारकास्ते वः सन्तु शिवाय वै जिनवरा देवाः सदा शङ्कराः ॥२॥ स्याद्वादात्मकमस्त-पाप-पटलं प्राज्य प्रशस्तामलं श्रीमन्तं सुगुणान्वितं सुखकरं सूत्रार्थरत्नाकरम् । चित्रं हेतुनयाङ्कितं गमयुतं सन्देहसम्मेदकं वन्देई विबुधाचितं जनहितं श्री तीर्थपत्यागमम् ॥३॥ श्री सङ्घहतप्रचण्ड विपदः सम्यक्त्वदः कामदः, सम्यग्दष्टयवने विचक्षणवरः संघस्त - विघ्नोत्करः श्री-पाश्वेश्वर-भक्ति-निर्मलतरो यः पार्श्वयक्षो वरो लक्ष्म्यादेविजयस्य सोऽमयसुखं शीघ्रं करोतु ध्रुवम् ॥४॥
(पू. रामचंद्रसू. म. अमदावाद)
(पंक्तिच्छन्दः) पार्श्वजिनेन्द्र, नौमि नतेन्द्रम् व्याधिलतेभ, नीलकजाभम् ॥१॥ सार्वगणन्तं, स्तौमि नितान्तम् । प्रापदनन्तं, यः शिवसाताम् ॥२॥ अस्तसमस्ता - पत् परमार्था तीर्थपगीस्ता - दङ्गीकृतार्था ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org