________________
स्तुति तरंगिणी
स्काराकारं
विश्वाधारं पद्मागारं
सर्वज्ञ,
श्री वामेयं प्रज्ञामेयं विद्वद्गेयं स्तोष्ये तम् ॥ १ ॥ देवत्रीभिर्येषां सच्चात्सुष्ठु स्वान्तं नाक्षोभि गाङ्गेयाद्रिवतैर्गुञ्जद्भिर्भूकम्पं कुर्वद्भिः । भक्तानां जन्तूनां यत्पादा गीर्वाणदुष्प्रापा अर्हन्तस्ते संस्तुत्या यच्छन्तु द्राग् वः कैवल्यम् ||२|| अर्हदुवक्त्रोद्भूतं विख्यातं शोभावन्तं कान्तं अत्यन्तं भास्वन्तं बह्वर्थोपेतं मोक्षोपान्तं सर्वाशानामन्तं कुर्वन्तं सान्तत्वान्तं तान्तं सदृदृष्टान्तं ध्वस्तैकान्तं श्री सिद्धान्तं वन्देऽहम् ||३|| कल्याणाली कुर्वाणा पाणौ सत्पद्मं विभ्राणा दुःखौधं छिन्दन्तीं भव्यानां दारिद्रयं भिन्दन्तीम् । पार्श्वे पार्श्वस्था पद्मावत्याऽऽभान्ती कान्त्या सद्भिर्वन्द्या दद्यादेवी सिद्धि वृद्धिं बुद्धि मे ||४||
(३)
( शार्दुलविक्रीडितम् )
भव्याम्भोजनभो - मणिर्गजगतिर्ज्ञानादिरत्नाकरः,
वामाङ्गजोsवामदः,
सेव्योऽशर्म-समूह-संक्षय करो सुश्लाध्योऽभयदोऽमदो विभवदो वन्द्यो हि पार्श्वेश्वरः, श्रीमत्पार्श्वपतिर्दधातु भविनां शं पूजितः स्रर्गिभिः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org