SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (१) श्री पार्श्वजिन-स्तुति ___ (मोहिनी छन्दः) अमरगिरिशिरःस्थस्फारसिंहासनस्थसमुदितसुमनोभिः स्नापितो यः पयोभिः । विलसदतुलभक्त्या विस्मयाधायिशक्त्या स जगति जिननाय: पातु वः पार्श्वनाथः ॥१॥ भुवनतिलक कल्पा ये गुणोधैरनल्पा जनजनितसपर्याः कोमलालापवर्याः । जितरतिपतिरूपा ज्ञानलोकस्वरूपाः प्रणतसुरनरेन्द्राः पान्तु वग्ते जिनेन्द्राः ॥२॥ सुललितपदयुक्त्या सर्वदोषैविमुक्त्या सकलगुणसमेता चारुवाक्यैरुपेता जडमतिभिरगम्या कामिनीगीतरम्या । जिनमतिकजनानां पातु वाणी जिनानाम् ॥३॥ अतिमुदितमरालं गन्धकृष्णालिमालं विमलदलकरालं प्रोल्लसद्दीर्घनालम् । कजयुगमपि हस्ते या दधौ सुप्रशस्ते वितरतु ललिताङ्गी सा श्रुतं विश्रुताङ्गी ॥४॥ (शांतीलाल मणीलाल श्रीफ खंभात) यस्याग्रे माहात्म्यं ब्रह्मोपेन्द्रश्री कण्ठादीनां सर्वेषामन्येषां शिष्टानां देवानां नैव स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy