SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२ स्तुति तरंगिणी (५) बृहच्छान्ति - मेघदूत - योः पाद-पूर्तिः ( मदाक्रान्ता ) । भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत्श्रीमन्नेमिक्रमकमलयोः कामितास्यै सपर्याम् । भक्ता शक्त्याऽननु वितनुत स्वान्तशुद्धिं विद्याय स्निग्धच्छाया तरुषु वसती रामगिर्याश्रमेषु ||१|| ये यात्रायां त्रिभुवनगुरो राईना भक्तिभाजः, तीर्थे तीर्थे विहितमतय 'तीर्थं नाथत्र जस्य | लब्ध्वा तीर्थाधिपतिपदवीमुच्चकैस्तै वृषोक्तौ यास्यत्यमरमिथुनं नूनं प्रेषणीयामवस्थाम् ||२|| तेषां भवतामहदादिप्रभावात्, शान्तिर्भवतु पूर्वाचार्यैर्लधु - विरचितं वाङमयं ये पठन्ति । ते च स्वर्गे भृशमनुभवन्त्यद्भुता नन्द भाजः, सोत्कण्ठानि प्रिय - सहचरी - सम्भ्रमालिङ्गितानि ॥३॥ आरोग्य - श्री - धृति-मतिकरी क्लेशविध्वंस हेतुभूयादेवी भुवन - विदिता श्रीमती साऽम्बिकाख्या ऊरूस्थाय्यात्मज - युगयुता दिव्यरूपाभिरामा तन्वी श्यामां शिखरदशना पक्त्रविम्बाधरा श्रीः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy