SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी हिमगिरि-हरि-करि-रजत-जनिकर-किरण-हसित-समविमलथनाऽभिलषित-कृति-पटुजिन-पति-पदयुगनति-करणवितरित-सुकृतधना । जनचय-कुन-मद-विशद-जिनपमतपरसुरभर-विरचित-दमनावितरतु मम सुखरूपपद-पदगति-लघु-कृत-गजसुर गजगमना ॥४॥ (श्री महावीर जैन विद्यालय लायब्रेरी गोवालीया टेंक, मुंबई) - (कामक्रीडा) सर्वगुरूअक्षरा संसाराम्भोधी कामक्रीडा-कल्लोल-व्यग्राणां जन्तूनां पोतप्रायं गाङगेयौपम्याङ्गच्छायम् । रागादिव्यालोधानां सौपर्णेयं योगिध्येयं श्रद्धाशाल्याऽऽराध्येयं तीर्थेशं श्रीमन्नामेयम् ॥१॥ उर्धाधस्तियेल्लोकेष्वहंद्रोहाः सङख्याहीं, ये नित्या अष्टौ कोटयो लक्षाणां सप्ताद्याः । पश्चाशत् त्रिः षट्कोनं षट्शत्यधं चैत्यत्रासङख्याता ये ये चेहानित्या स्तेषु स्तोभ्यान्तं बिम्बस्तीमम् ॥ २॥ शीर्षे संयोजय स्वौ पाणी श्रुत्वा सम्यग यां क्षोणीख्यातश्लोकस्त्यक्त्वा वाणीमर्तृ-वेपीहाम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy