SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-१ प्राणी सौख्यान्यक्षामाणीच्छेद हे वक्त्रोत्था सा वाणी निर्वाणको निःश्रेणिर्मे नन्द्याच्छ्रेय: श्रेणीः ॥ ३॥ आविर्भूतयोदोह मुक्त्वा विश्वव्यामोहं या अङ्गीचक्रुः सेहं जैनं वाक्यं निः सन्देहम् । ता: लाsहं रोहिण्याद्या विद्यादेवी: श्रीगेहूं, विभ्राणा देहं कुर्वाणाः सङ्के प्रत्युद्दाऽपोहम् ||४|| (सागरगच्छ - पाटण) (१२) पदम पय निविढं ताण तित्थं गरिहं अइसय गुण जिहं सिद्ध चक्के सुजि । गुणमणिगणगेहूं जच्च सोवन - देहं दद्दध्वनव मेहूं आदितित्थं नमेहं ॥ १ ॥ भविअजण विबोहा निजियामाण मोहा कयसिव परिसोहा अंतरंगारि जोहा | मयण सिरिय विद्धा तित्थनाथा विसुद्धा सयस विपडिबुद्धा दितुं सुक्खं समिद्धा ||२|| घणति - मित्रिणासं विहिअनरयतासं भवजलनिद्दिजाणं चत्तसंसारपासं रागदोसस्स जंतु - संताण-घोरं पण महसु असारं मुक्ख - सुक्खाण दोरं ||३|| Jain Education International नासं । For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy