SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ तीर्थाधीशं ज्ञानविकाशं जिनदेवं, दीनोद्धारं काञ्चनवर्ण वृषभाख्यम् । सम्यमूर्ति कर्मविमुक्तं मुनिनाथं, चन्दे देवं श्रीजगदीशं भगवन्तम् ॥२॥ वाण्या प्रोक्तं श्री गणनाथैः श्रुतयानं, कर्णाधारं स्वागमसारं सुखकारम् । आत्मज्ञानं शुद्धसरूपं विनिरुक्तं, वन्दे देवं श्रीजगदीशं भगवन्तम् ॥३॥ चक्रैश्वर्या निर्वृतिदात्री कमलाक्षी, सम्यगदृष्टे विघ्नविहन्त्री, सुरसेव्या सिंहारूढा सा भुवि सिद्धा पाणिपाशा चन्दे देवं श्रीजगदीशं भगवन्तम् ॥४॥ (अंबालाल चुनीलाल ज्ञान भंडार. ह. आणंदजी कल्याणजी का पेढी पालीताणा) विभूतेरतिगम्भीर नाभेयममतावकम् । हेतुर्भूया पदद्वन्द्वं नाभेय मम तावकम् ॥१॥ नाभेयादिजिनेन्द्राणां राजीव रजनिप्रभा । श्रियं पुष्णातु संसार-राजीव रजनिप्रभा ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy