________________
स्तुति तरंगिणी
कल्याणकं दोध्यकदं कल्प,
___ सवाञ्छितौर्थक विधान कल्पम् । आदिप्रभुं पुण्यशमाम्रकीरं,
नमामि वीरं गिरिसार धीरम् ॥४॥ (खरतरगच्छ जिनचंद्रसूरी शिष्य प्रद्युम्न) (पुण्यविजय)
(आर्या-छन्दः) प्रणत सुरासुर मौलि प्रदेश परिगलितं कुसुमहत पूजम् । माया मत्सर रहितं प्रणमत तीर्थेश्वरं प्रथमम् ॥१॥ सुरगिरि शिखरे स्नापिताः क्षीरोदजलेन सुरेन्द्रेण । ऋषभादिवीर चरमा, जयन्ति ते जिनवराः सर्वे ॥२॥ मिथ्यात्वतिमिरदलनं, भुवनोदरविवरदर्शित पदार्थम् । बोधित भव्यजल रूहं, जिनेन्द्रमत दिनकरं नमत ॥३॥ निजकरतलकृत चक्रा, दर्पोद्धतवैरि दर्प निर्दलना । अपहरतु दुरित जालं, नित्यं चक्रेश्वरी देवी ॥४॥
(मतमयुरम् छन्दः) आधंदेवं ज्ञानमहान्तं भगवन्तं,
शान्ताकारं योगविलरं जननाथम् । नाभेः युत्रं श्रीविनितेशं सुरवन्धं,
वन्दे देवं श्री जगदीशं भगवन्तम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org