________________
the
स्तुति तरंगिणी प्राणिनः पाति यो जैनः समयो दितविभ्रमः । स्तुतये भक्तिभुग्नेन समयोदितविभ्रमः ॥३॥ वीथीं भिनत्त विघ्नानां करालाञ्छित विग्रहा
सतां चक्रेश्वरी चक्र-धराऽलाञ्छितविग्रहा ॥४॥ (कमलविजयजीना शिष्य पंडित हेमविजयजी गणिकृता भाभर)
( वसन्ततिलकावृत्तम् ) क्रिय्यतामृषभतीर्थकरेण सातं,
भष्याङ्गिनां जिनवृषानधसत्पूराणाम् । निधूतहारकवमल्लसदङ्गकेन,
भावावनामसुरदानवमानवेन ।१॥ उत्तानतानुकृतचारूचतुर्गतीनि,
दुर्नीतिनीधिसंतरणोडुपानि । भक्त्या विनम्रवस्वासवनागवृन्द
चूलाविलोलकमलावलिमालितानि ॥२॥ शास्त्राणि तत्व विशदानि सदा विभान्ति,
दीर्घप्रमाणि समसौख्यकराणि यानि । संप्राप्तरूपजनसंस्तुतिसत्पंदानि
संपूरिताभिनतलोकसमीहितानि ॥३॥ १. पुराणम् २. सत्पराणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org