SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ the स्तुति तरंगिणी प्राणिनः पाति यो जैनः समयो दितविभ्रमः । स्तुतये भक्तिभुग्नेन समयोदितविभ्रमः ॥३॥ वीथीं भिनत्त विघ्नानां करालाञ्छित विग्रहा सतां चक्रेश्वरी चक्र-धराऽलाञ्छितविग्रहा ॥४॥ (कमलविजयजीना शिष्य पंडित हेमविजयजी गणिकृता भाभर) ( वसन्ततिलकावृत्तम् ) क्रिय्यतामृषभतीर्थकरेण सातं, भष्याङ्गिनां जिनवृषानधसत्पूराणाम् । निधूतहारकवमल्लसदङ्गकेन, भावावनामसुरदानवमानवेन ।१॥ उत्तानतानुकृतचारूचतुर्गतीनि, दुर्नीतिनीधिसंतरणोडुपानि । भक्त्या विनम्रवस्वासवनागवृन्द चूलाविलोलकमलावलिमालितानि ॥२॥ शास्त्राणि तत्व विशदानि सदा विभान्ति, दीर्घप्रमाणि समसौख्यकराणि यानि । संप्राप्तरूपजनसंस्तुतिसत्पंदानि संपूरिताभिनतलोकसमीहितानि ॥३॥ १. पुराणम् २. सत्पराणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy