SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशतितमस्तरङ्गः। श्रीसीमन्धरादिजिनस्तुतयः । श्रीसीमन्धरजिनस्तुती। + १ ( दण्डकवृत्तम् ) इंफुरदभिनवभावसम्भूतभक्तिप्रभूतामरेन्द्राऽऽविलस्मेरमाणिक्य कोटीररस्नप्रभाजालविस्मरता. ब्रिकमलयुगरेणुसौरभ्यलुभ्यद्भवारण्यसम्भ्रान्तभव्यारिङ्ग द्विरेफावलीमण्डलीमण्डलाऽलङ्कतम् । नरसुरशिवशर्मलक्ष्मीलसत्केलिगेहायमानं प्रमोदास्पदीभूतविश्वत्रयीराजहंसीभिरासेवितं, विततसुखसमाधि स्तुवे देवदेवंप्रभोः स्वामि सीमन्धरस्य प्रभाते प्रभाते पदाजद्वयं भक्तितः नवजलदगम्भीर विस्फुर्जदूर्जस्विसद्देशनारम्भसंरम्भविद्राविता प्रौढकन्दर्पदोर्दण्ड दर्पोर्जिता, असमशमसुधाम्बुधेर्लोककल्लोलमालाविलासप्रसर्पप्रभावा(वो?)धता नाशितक्रोधसम्बन्धसर्पोत्कराः ॥ दलिततिमिरराजीव जीवेशशोभानिरासक्षमाक्षामधामकधामाभिरामाननश्रीविलासाश्रिताः, त्रिभुवनजनवन्धपादरविन्दद्वथास्ते जिना मे दिशन्तु श्रियं शाश्वतीसिद्धिसौधाधिसंवासिनी सर्वदा ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy