SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ : ४०० : +[९३८] तारङ्गदुर्ग मण्डन श्री अजित जिनस्तुतिः । १ ( अनुष्टुम् ) *तारङ्गेत्युच्चचैत्यं श्री - अजितस्य विनिर्मितम् । राज्ञा कुमारपालेन, तीर्थरूपं जयत्विदम् आविश्चक्रुः जिनाः सर्वे, शासनं तत्त्वभासनम् । तेभ्यो देवाधिदेवेभ्यो नमो मेऽस्तु निरन्तरम् वाण्यैव जिनराजस्य, भवेत् तत्वविचारणा । तत्त्वज्ञानाय भावेन, तां नमामि निरन्तरम् तीर्थसेवाकरी देवी, या काचिद्भवति ध्रुवम् । भिनन्तु विघ्नसङ्घातं सम्यक्त धारिणी मम " Jain Education International स्तुतितरङ्गिणी भा. २. चतुर्विंशतितमतः " ॥ १ ॥ For Private & Personal Use Only ॥ २ ॥ ॥ ३ ॥ * जैनरत्न व्या. वाचस्पति कविकुल किरीट पू. आचार्य भगवन्तश्रीमद्विजयलब्धिरीश्वर गुरुदेवाणां कृतिरियम् । ई. स. १९५६ नी पोतानी नित्यनोंधपोथीमाथी उद्धरित ॥ ४ ॥ www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy