SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ : ४०२ :+[९४०] स्तुतितरङ्गिणी भा. २ पञ्चविंशतितमतरङ्गः कुमतकुलमदोद्धतानेकपानेककुम्भस्थलाघातस. वातसन्मौक्तिकश्रेणिसंन्यस्तहस्ताग्रपञ्चाननं, भवभवदुरदुःखदावानलबालितानन्तसत्त्वद्रुमौघो. ल्लसत्पल्लवोल्लासलीलानवाम्भोधरालीनिभम् । सुनयनयगभीरमानणरङ्गतरङ्गावलीसारविस्तारबह्वर्थसद्रत्नराजीविभापूर्णदिग्मण्डलं, जिनवरवचनं स्तुवे निस्तुषं सद्गणेशैः कृतं बुद्धिमद्भि. धृतं भूरि सूरीश्वरैरीतियुक्तिप्रपश्चाश्रयम् विकसितकरपङ्कजामोदलुब्धालिमालारवपूरित. व्योमविस्तारसारा मुखाम्भोजरोचिजितेन्दुप्रभा, शशशशशशिकरोधकर्पूरपूरोल्लसत्क्षीरनीरे शऽऽरपिण्डाभदेहातियोतितादीशादीसाऽस्तु नः श्रिये । विदलितदुरितप्रताना सदा राजहंसाधिरूढाकण. काणवीणाकरा किङ्किणीजालसन्मेखलाभासिता, विशदतरसुहारयष्टीष्टहृत्कण्ठपीठी रणन्नूपुराङ्घ्रिदया श्रीमती श्वेतवासाश्चिता भारतीदेवता ॥४॥ + २ ( शार्दूलविक्रीडितम्) जो रज्जं परिहत्तु सुब्वयनमीतित्थेसराणांतरे, दिक्खं गिण्डिय पत्तकेवलमहे बोहेइ भव्वे जणे । वंदे पुश्वविदेहवासवसुहासिंगारहारोवमं, तं सीमंधरसामियं जिनवरं कल्लाणकप्पदुमं १ "दुर०-दातृ । २ रीति०-क्षरत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy