SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ : ३९६ :+[९३४] स्तुतितरङ्गिणी भा. २ त्रयोविंशतितमतरङ्गः सिद्धेश्वयं कुर्यात्कस्यावश्यं न श्रीसिद्धान्तः, सत्याच्यार्थः सार्वैः सूत्र्यासूत्रः सूत्रात्तच्छिध्यैः । कैवल्य श्रीलीलावासः सृष्टाभीष्टानुष्ठेयः, । शिष्टाचारस्पष्टीकारे भास्वान् शश्वद्विश्वाऽर्थ्यः सार्वोपास्या यक्षा यक्षिण्यः श्रीरम्बा चक्रेशा, ब्राह्मी पद्मा जिह्मब्रह्माद्वैताश्चान्याधिष्ठाच्यः । विघ्नारिष्टं नन्तु श्लोकालोकं मेलं देयासुयोग्यारोग्यं भोग्याभोग रजद्भाग्यं सौभाग्यम् ॥ ४ ॥ - ९ ( उपजातिः) देवेन्द्रवन्धो जिनसर्व विद्या--नन्दं विधत्ते त्वयि विक्षिते यः । सदा समासादिनधर्मकीर्तिः, शिवं श्रयेताशिवशासनोऽसौ ॥१॥ ते सर्वदेवेन्द्रगुरोः स विद्या, नन्दन्ति नूनं सुमनःसभासु । ये दर्शितार्थश्रुतधर्मकीर्तिन् ?, नमन्ति देवान् परमात्ममूर्तिन् ।॥ २॥ यद्भक्तितः श्रीरपिसार्वविद्या-नन्दस्थितं पुंसि सधर्मकीतौ । ससंपदेवेन्द्रवति प्रकामं, तस्मै नमो जैनवरागमाय ॥३॥ तेषां मुदेऽवेन्द्रसधर्मकीर्ते, वलशमूर्ते श्रुतदेवते त्वम् । ये ते गुणानस्तविसार्यविद्या-नन्दो लयन्ति स्तवनेन नित्यम् ॥ ४॥ १ सार्वपदस्य उपास्यः सेव्यो येषां यासां वा ते ता वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy