SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीसामान्यजिनस्तुतयः ७ ( द्रुतविलम्बितम् ) ॥ १ ॥ ॥ २ ॥ सदयतादयतात्मपथप्रकाशकवचः कवच प्रणताङ्गिनाम् तव पदाब्जयुगं सुगुणावली - वनरसं नरसंश्रितमाश्रये जिनवरा नवरागद्दतोदराः, कुनयदुर्मददुर्मदने हराः । सरस दर्शन दर्शनिनः श्रुत-स्वरचयं रचयन्तु हदङ्गिनाम् गणधरैर्विहितं विहितं श्रितं, रविमिताङ्गमिताङ्गभृतां मते । दिशतु संसृतिसंसृतिपारभृत्, सकलया कलया कलितैरलम् || ३ || श्रीसुरी दिशतु कामिलानि मे, तानि मेरुरिव धीरदर्शना । दर्शनाद्भविकभावुकाकला, शालहर्षविनयत्र ! भूजया ॥ ४ ॥ : ३९५ :+[९३३] ८ ( हरिणीप्लुतछन्दः ) येषां कक्षा न्यक्षा क्षूणा कशी का राक्षोदीयः, पक्षाक्षेपक्षुण्णारोहांहः सन्दोहापोहोहा । वन्द्याऽनिद्याऽवैद्याऽतोद्या मानज्ञानं विज्ञानं, नाभेयाद्यान् देवायन्त्यान् सर्वान् सार्वास्तान् स्तोष्ये ॥ १ ॥ या संसारे सारासारं मत्वा देयं संहेयं, त्यक्त्वा सङ्गासति युक्त्याराध्याऽबाध्यं चारित्रम् कर्मोन्मूल्यालायज्ञानं नित्यानन्ताभां लेभे, तीर्थे शाली सम्पल्लीलोल्लासायासौ भूयान्मे ॥ २ ॥ २- संपू * प्. पण्डितविनय हंसगणिवराणां कृतिरियम् । १ प्रतिज्ञा | चासौ निर्दोषा च । ३ अङ्गीकारस्य महत्तरः । ४ पक्षः सर्वविरतिरूप ५ पुनरनुपत्तिमान् यः पापसमुहस्तस्य अपोहो निषेधस्तस्य उहो यस्याः स अस्ति इति क्रियाध्यारः । ६ दोषरहिता । ७ श्रीमहावीर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy