SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ : ३९४ :+[९३२] स्तुतितरङ्गिणी भा. २ त्रयोविंशतितमतरङ्गः सत्ता सत्ता सत्ता, सत्ता सत्ताण ताण दाणंमि । सुकया सुकया सुकया, सुकया सुकयासणा वाणी ॥ ४ ॥ ....... ५ (द्रुतविलम्बितम् ) असमरं समरञ्जनमञ्जन-च्छिद मिनं दमिनं शमिनं जिनम् । अविरतं विरतं विरतं रतं, भविहते विहतेऽहतमर्चत ॥ १ ॥ अममता मम तापघना घनाः, सकरलापकलापर। रविपदो विपदो विपदो जिना,विपनयन्तु नयन्तु नयन्तु माम् ॥ २ ॥ विलसदशरदक्षरजः क्षिती, कुमततक्षत तक्षणदक्षतौ । श्रुत ! सदा नवदानवमानवस्तुत ! नतीनवतीननवर्जित ! ॥३॥ म्फुटितभासुरभा सुरसुन्दरी-बजनता जनतापिहिता हिता। सकमलं कमलं भुवि विभ्रती, स्यतु तमांसि तमांसि सरस्वती ॥४॥ ६ ( अनुष्टुम् ) कामितं कामितं दद्यात्-परमेष्ठी परेष्टदः । सकलः सकलश्रीगां, पारगः पारगत्वरः स्वयम्भुवो भुवो ज्ञान-श्रोणां संवरसंवराः । मानसन्मानसंयुक्त सञ्चयं रचयन्तु न: गुणाधीशैर्गणाधीशै-र्विहितं विहितं वदत् । श्रुतं श्रुतं श्रियं दद्यात्-सदक्षरं सदक्षरम शारदा शारदाभ्राजी, श्रीहर्षविनय श्रियम् । नित्यं नित्यं करोतचं. भवे भवे भवोद्भवम् ।। २ ॥ ।। १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy