SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीसामान्यजिनस्तुतयः : ३९३ : + [९३१] अब्वावाद्दमणंतमक्खयमहो सोमं सिवं सासवं, संपत्ता परमं पयं जिणवरा भावेण तेर्सि नमो गन्भाहाणदिणाइएंचसु महाकल्लाणपसुं सया, जेसिं देवविमाणएहि सहसा इंतेहि सव्वादिसि । संरुद्धे गयमंगणे जगमिणं सव्त्रस्थ सग्गोवमं, संजायं सुगई गयाणमणिसं तेसि जिणाणं नमो मिच्छत्तप्पचलंघयारहरणे जं चंडमाचंडयं, जं संसारसमुद्दपारगमणे जीवाण जाणोषमं । जं मुत्तुं भुषणे वि निव्वुइकरं जीवाण अन्नं न किं, भावणं भवनासणं नमह तं सव्वण्णुणो सासणं धारिता मुसलासिचक्कपमुहं नाणाउहाणं गणं, आरूढा अणुरूरवाणगणे गोअस्स सिंहाइए । विज्जादे विसमूह ओह परिओ पण्गन्तिपामुक्खओ, जो सीहो जिण संघकज्ज करणे मा होउ ढिल्लायरो (?) ।। ४ ॥ Jain Education International ॥ १ ॥ For Private & Personal Use Only ॥ २ ॥ ४ समहिय ममहिय समहिय, समहिय समहिय समुज्झियं अरुह । मयण य मयण य मयण य, संयण य मयण य गयप्पणए ।। १ ।। जणयं जणयं जणयं जणयं, जणयं सुहाण जिणविसरं । समहं समहं समहं समहं, समहं समाणंसं वंदे समयं समयं समयं समयं समयं च नमइ वियरंतं । अमयं अमयं अमयं अमयं, अमयं कुर्णतमिह ।। २ ।। " ।। ३ ॥ ॥ ३ ॥ www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy