SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतितमस्तरङ्गः । स्तुतिचतुर्विंशतिकादि । १ ( अनुष्टुभ् ) " आदिनाथ युगादौ यो, धर्मदेशनया जनान् | उद्द्धार तमः पङ्कात्, स जिनः शरणं मम विजयानन्दनं नित्य-मजितं कर्मणाऽजितम् । कर्मणां विजयं कर्तुं तं नमामि जिनेश्वरम् शम्भवं शान्तिदं सत्य - गामिनं मुक्तिस्वामिनम् शिवप्रात्यै सदा स्तौमि, जितारिभूपनन्दनम् अभिनन्दनमानन्दा- वाब्धेः पारदं प्रभुम् | संत्रराय प्रमोक्षाय, स्ववीमि साम्बरं जिनम माङ्गलेयं जिनं नौमि, तीर्णसंसारसागरम् । जगञ्चन्द्रं तमो नाशि, बोधि ज्योतिः प्रकाशकम् पद्मप्रभो जगत्पूज्यो, दुःखत्रय निवारकः । समुद्धर्ता भवाम्बोधे- र्जिनो विजयतांतराम् श्रीसुपार्श्वः सुरैः पूज्यो, भयसप्तनिवारकः । सप्तमः श्रीजिनः सोऽस्तु, गतिसप्तविनाशकः जयतात् श्रीजगन्नाथः, स चन्द्रप्रभतीर्थंकृत् । Jain Education International For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ || 8 || ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy