SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ स्तुतितरङ्गिणी भा. २ एकविंशतितमतरङ्गः ( द्रुतविलम्बितम् ) विभुम शिश्रिदद्भुत वीरता, गुणमनीदृशमाश्रयितुं हरिः । यमनिशं स खलु त्रिशलाजो, वितनुतां तनुतां दुरितव्रजे ॥ १ ॥ अगति महितैकशरण्यता, भणितिमर्हति सम्ततिराईती । जयतु सा त्वरितं भविकव्रजं, शुभवती भवतीरमुपासिता ॥ २॥ नयगमादिशिलोश्चय दुर्गमो, बहुविधार्थ महामणिमण्डितः । जिनवराऽऽगम सिन्धुपति: स्फुरत्, समुदयो मुदयोदयदोऽस्तु नः ॥ ३ ॥ सुमहिमानमलं सुधियां हि वाकू, त्रिपथगा भजते यदनुग्रहात् । भवतु सा कुशलानि वितन्वती, मतिमहातिमहाय सरस्वती ||४॥ : ३८० : + [ ९१८] ११ ( इन्द्रवज्रा ) * श्रीवर्द्धमानाप्तगण प्रशस्य - राद्वान्त ! भेक्तयामरनाथपूज्य ! | सूरीश्वरानन्दगुरोर्गणेशं, मनोज्ञवाचः कुरुतामुदारः ॥ १ ॥ + १२ ( वसन्ततिलका ) * श्रीबर्द्धमानजिन राजिकृतान्तभक्के, कल्याणमुख्य विजयोदयसारकीर्ते । सर्वानुभूतिरनिशं तनुतात् सुखानि, सश्रीकहीरविजयाभिषसुरिं सङ्के ॥ १ ॥ * इयं स्तुतिः चतुर्शः उच्यते । 1 भक्ता ० । × सङ्घविजयः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy