SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीवर्द्धमानजिनस्तुतयः : ३७९ :+[९१७] धरत समिति गुप्तिं मेयां त्रिभिः किल पञ्चभिस्त्यजत हि मनोभृङ्गं शनिभवन्तमहर्निशम् । चिरसविषये पुष्पौपम्ये परीसहवाहिनी, अयत जगदीशोक्तेर्मुक्तिर्निबन्धनमीरितम् (?) ॥३॥ करणसदनद्वारो वारं विमाननिवासदं, भजत भविनोऽवश्यं वश्यं भवेश्च शिवश्रियः। घरमभगवद्भक्त्या सिद्धायिका वरदायिनी, सृजति सुखकृध्राभावं सुवसंवरिणामिह (?) ॥ ४ ॥ ९ (वंशस्थम्) पटिष्ठाऽष्टकर्मद्विषद्ध्वंसनेन, प्रदत्तं त्वदीयं महन्नामधेयम् । महावीर इत्यद्भुतं देवराज्ञा, कृताऽऽज्ञाप्रपश्चेनदेवावलीभिः ॥१॥ जिनाली भवाली हताली नराली-नतारा नतारा समारा समारा। प्रमोदा प्रमोदा निदानानिदाना, विमाना विमाना प्रमाणा प्रमाणा ॥२॥ ततान्तः कृतान्तः कृतान्तः प्रशान्तः, प्रकान्तं मितान्तं नतान्तं महान्तम् । ददातु वजातु प्रमादः प्रमादः, सुखं नः पुनानः समानां समानाम् ॥ ३ ॥ अधिष्ठायिका साधु सिद्धायिका वः, पुनीतात् स्फुरनपुरद्वन्द्वपादा। स्वकीयप्रभुप्रष्टसेवानुरक्ता, विरक्का भवेभ्यः पतजन्मवद्भ्यः ॥४॥ पू. उपाध्यायश्रीधर्मसागरगणिशिष्य पं. श्रीगुणसागरगणिभिर्विरचिता स्तुतिरियम्। 2 नितान्तम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy