SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ : ३७६ :+[९१४] स्तुतितरङ्गिणी भा. २. एकविंशतितमतरङ्गः सदङ्गं सदङ्गं सदं गद्यपद्य-प्रधानं निधानं मुदः पातु सद्यः । मतं मे मतं मेदुरक्रोधयोध-प्रमाथं सनाथं गमेजननाथम् ॥३॥ महस्वल्ललाटस्ततोरः कपाटः, स्फुरचण्डदण्डः कृतारातिखण्डः । शुभच्छत्रहस्तः कविस्तोमशस्तः, स्यतु ब्रह्मशान्तिभयं वर्णकान्तिः।४। नमत त्रिभुवनसारं जितमारं हारतारगुणवारम् । वीरं कान्तशरीरं गीरिधीरं पापमलनीरम् नमदमरविसरमणिमुकुटकोटितटघटितममृणनखमुकुरान् । जिनराजः शिवभाजः स्मरत त्रैलोक्यसम्राजः ॥२॥ विलसत्कुबोधसन्तमससञ्चयापचयकरणखरकिरणम् । ध्यायत जैनकृतान्तं नितान्तं ततभवकृतान्तम् ॥३॥ विदलनवीनसरसीरुहकृतनिवासा विकासकमलकरा । विमलयतु मम मनीषां, हरहसितसितप्रभादेवी ॥४॥ अमहेलं अमहेलं अमहेलं सहस्सपत्तपडिबोहे । सत्तासं सत्तासं सत्तासं मह महावीर कमलासा कमलासा कमलासा सियविणीयनीय जणा। संसार संसार संसारै दलयउ जिणाली ॥२॥ सवणेहिं सवणेहिं सवणेहिं सावहेवहेलकरि । अमयरसं अमयरसं अमयरसं भयमुहं पीयं 1 °गमाज्जैननाथम् । 2 रक्कपालस्ततोरक्कपालः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy