SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीषद्धमानजिनस्तुतयः : ३७५ :+[९१३] जिनवरेण जयाय हितोदितं, गणधरेण धिया गुरुगुम्फितम् । नमतु तन्मनसा जनसन्तती, रसमयं समयं समयं प्रति ॥३॥ रणझणत्पदनुपूरपेशला, वदनमण्डितशीतलभाकला । सकलसङ्खसुखाय विनोदिता, भवतु भासनशासनदेवता ॥४॥ २ ( उपजातिः) श्रीवर्द्धमानाऽभिधतीर्थराज-पदारविन्दं विधिना निषेवे । सद्धर्मलक्ष्मीवर केलिगेहं, सदा सदाऽऽनन्दपदं सतां तु ॥ १ ॥ असो जिनौघः प्रददातु नित्यं, भव्याङ्गिनां भक्तिमतामभीष्टम् । यदेशनावारिदवर्षणेन, सद्धर्मशाखी नवपल्लवः स्यात् ॥२॥ श्रीजैनसिद्धान्तमपारभद्रं, ध्यायामि तत्वार्थयुतं पवित्रम् । सम्यक्तया निर्वृतिशर्मकार-मन्तःसमाधाननिदानमेव ॥ ३ ॥ श्रीवीरतीर्थेशपदाऽनुरक्तः, सर्वानुभूतिः सततं श्रिये स्तात् । सिद्धायिका शासनदेवता च, धर्मार्थिनां धर्मधुरन्धराणाम् ॥४॥ नताऽशेषलेखं कृतद्वेषपेष, जगत्तोषपोषं लसदोषमोषम् । अयोषं सयोषं विनिर्धूतरोषं, नमस्यामि वीरं धराधीशधीरम् ॥१॥ प्रशस्तप्रसादं समस्तप्रसाद, समस्तप्रसादं सुगम्भीरनादम् । स्तुमस्त्वामुदारं महसापदारं, महत्तापदारं जिनस्तोममारम् ॥२॥ 1 प्रमादम्। 2 प्रमाद । 3 प्रमादम् । 4 तमस्तोमदारम् । । महत्पापदारम् । 6 महत्पापदारम् । 7 सारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy