SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानजिनस्तुतयः : ३७७ :+[९१५]] सयवत्तं सयवत्तं सयवत्तं भारइ वहंती वो। सियपक्खा सियपक्खा सियपक्खा वढिया अवउ ॥४॥ ६ (मालिनी) प्रणतसुरनरेन्द्रस्फारकोटीरकोटी घटितमणिमयूखक्षीरधौताउध्रिपद्मः । अयति जयरमाया: सनदीपालिकाया मुदितशिवसुख श्रीः श्रीमहावीरदेवः ॥ १ ॥ विशदकुमुदबन्धुज्योतिरुद्योति लोकं, पृणगुणमणिमालारोहणक्ष्माधरक्षमा । त्रिभुवनजनगेयध्येयपुण्यप्रभावा, भवतु जिनवराणां सन्ततिः श्रेयसे वा ॥२॥ सुकृतकमलराजीबोधनअनतुल्ये, शिवशिवपुरमागोंद्योत दीप्रप्रदीपे । जगदखिलजनानां मोहनिद्रापहारो षसि वचसि जिनानामस्तु मे धीप्रकाशः ॥ ३ ॥ घरमजिनवरेन्दोस्तीर्थरक्षाधिकारे !, कृतजगदुपकारे ! स्फारशृङ्गारसारे । प्रणत सुरसमूहे ! देवि ! सिद्धायिके ! त्वं, भव भविकजनानां सिद्धये वृद्धये च ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy