SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मप्रभजिनस्तुतिः :: ३६७ :+[९०५] श्रीपद्मप्रभजिनस्तुतिः।। १ ( वसन्ततिलका ) पद्मप्रभः प्रतिदिनं प्रददातु पद्मां, प्रौढप्रमादपवनाशनपन्नगारिः । श्रीमद्धरशितिपतेः कुलमेरुकल्पो, रक्ताङ्कभूधनरुची रुचिरप्रभावः ॥ १ ॥ संसारनीरनिधिपीतसरिद्धदीशा स्तीर्थङ्कराः शुभभरं मम ते दिशन्तु । सन्त्यज्य ये नृपरमां गजवाजियुक्तां, मुक्तिश्रिये तृणमिवाऽऽददिरे तपस्याम् ॥२॥ मू| वहे जिनवराऽऽगमपुण्डरीकं, सद्भङ्गजालदलसञ्चयपूरिताङ्गम् । सप्तप्रधाननयनालविराजमानं, विद्वत्षडशिसुखदं पदवारिसंस्थम् ॥ ३ ॥ गौरी सुरी मम सदा विदधातु भद्रं, कुन्देन्दुशङ्करजताचलचारुकान्तिः । प्रध्वस्तदोषनिचया निचिता गुणौघैः, सारङ्गशावनयना जयदायिनीयम् ॥४॥ - * पू. आ. श्रीविजयानन्दसूरीश्वरागां पट्टशिष्यपू.मुनिशेखरश्रीलक्ष्मीविजयाणां विनेयमुनिराजश्रीहंसविजयस्य कृतिरियम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy