SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ : ३६६ :+[९०४] स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः सम्यग्दृशां जिनवराऽऽगमसत्कुमारो, ___ हर्ष चिनोतु सुतरां प्रियवाक्यसारः । रम्यस्वरः सुगतिदर्शनदायिदेहः, स्फूर्जद्गुणावलियुतो जगति प्रतिष्ठः ॥ ३ ॥ वज्राङ्कुशी सकलशमविधायिनी सा, पुंसां सुखं प्रवितनोतुतरां मृगाक्षी । याऽनेकपं श्रितवती दधती कराभ्यां, दम्भोलिमङ्कुशमलं च मरालभासम् ॥ ४ ।। श्रीसुमतिजिनस्तुतिः। १ (तोटकम्) सुमते! सुमते ! ऽसुमतां सुतरां, सुगतिप्रद ! मेघमहीशसुत!। तव दर्शनमत्र मनोज्ञमपा-कुरुताहुरितं चिरकालभवम् ॥१॥ विततान यदीय जनुः सुमहं, शिखरे तपनीयगिरेः प्रमदात् । शतयज्ञततिस्तपनीयघटैस्त-महं प्रणमामि जिनेशगणम् ॥२॥ भगवन्नवतात् भवतो वचनं, भवतो भवतो भवभीतिहरम् । कुमतोत्कटहस्तिमृगेन्द्रसमं, दुरितव्रततिक्षयसामभवम् ॥ ३ ॥ समवाऽम्बुददेहरुचिर्भयतो, मनुजान बत कालि सदा सदया। अवनीधरभृगदया सहिता, सहिता महिताऽमलदन्तततिः ।। ४ ।। - . * पू. आ. श्री विजयानन्दसूरीश्वराणां पट्टशिष्यपू.मुनिशेखरश्रीलक्ष्मीविजयाणां विनेयमुनिराजश्रीहंसविजयस्य कृतिरियम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy