SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीअभिनन्दनजिनस्तुतिः : ३६५ :[९०३] २ (द्रुतविलम्बितम् ) चरणपद्मयुगं प्रणमाम्याहं, तव भवोच्छित तापमलाऽपहम् । अमरकोटिभिरर्चितमादरा-दमदशं भवनाथ ! गुणाऽम्बुधे !॥१॥ भवभयात्किल पान्तु जिनोत्तमा, मदनपर्वतभेदभिदूपमाः । गतरुजः क्षतनाशजरोद्भवा, असुमतां शिवशर्मकृतश्च माम् ॥ २ ॥ कुमतमत्तमतङ्गजमारणे, नयचितः समयो नखरायुधः । तव भवाऽम्बुनिधौ खलु मज्जता, प्रवहणं भविनां भवनाशनम्। ॥३॥ त्रिभुवने त्रिमुख त्रिकयोगिनां, कुरु तृतीयजिनेश्वरशासने । तनुमतां दुरितं दुरितारिका, हरतु यच्छतु कीर्तिशुभश्रियम् ।। ४ ।। श्रीअभिनन्दनजिनस्तुतिः। १ ( वसन्ततिलका ) वन्देऽभिनन्दनजिनं जनरज्जनं तं, श्रीसंवराऽन्वयसुराऽऽलयवज्रपाणिम् । सावधयोगविरतं रततोयवाह प्रोज्जासनोद्धतसमीरणमाप्तसातम् ॥ १ ॥ भव्या जिनेश्वरगणं अयत प्रकामं, यूयं क्षमारसपय:सरिदीशचन्द्रम् । श्रेयस्करं सुकृतिनां नतकन्धराणां, यं देवताऽधिपतयः प्रणमन्ति शश्वत् ॥ २ ॥ ___ 1 शिरो। 2 भय । 3 वर० ।* पू. आ. श्री विजयानन्दसूरीश्वराणां पट्टशिष्यपू. मुनिशेखरश्रीलक्ष्मी विजयाणां विनेयमुनिराजश्रीहंसविजयस्य कृतिरियम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy