SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ : ३६८ :+[९०६] स्तुतितरङ्गणी भा. २ द्वाविंशतितमतरङ्गः श्रीसुपाचजिनस्तुतिः । *सुपार्श्व ! तीर्थनायक !, कुरुष्व मे मनोगृहे । निरन्तरं मुदाऽऽस्पदं, शिलीमुखो यथाऽम्बुजे ॥ १ ।। स्वयम्भुवां ब्रजं सदा, नमामि नम्रनाकिपम् ।। समस्तसौख्यदायकं, निरस्तपश्चसायकम् ॥२॥ जिनेन्द्र ! राजते तवा-ऽऽगमो गमावलीयुतः । म्फु'नगाऽब्जभास्करः, कुवादिदस्तिकेसरी ॥ ३ ॥ ममाश्वकल्पनायकः, करोतु मङ्गलावलिम् । त्रिकालवित्सुपार्श्वपत् , सरोजहंस सन्निभः ॥ ४ ॥ श्रीचन्द्रप्रभजिनस्तुतिः । * महसेनमहीपुरन्दरकुल-कोटीरलसन्मणिप्रभम् । प्रणुमो वयमत्रिनेत्रजाऽनु-कृतिश्लोकमघाऽपहं जिनम् ॥ १॥ जिनराजततिस्तनोतु वः, सततं निर्वृत्ति निर्वृतिप्रदम् । प्रतिबोध्य जनानदर्शयद्, वृषमार्ग खलु या कृपाऽऽस्पदम् ॥ २ ॥ शरणीक्रियतां जिनाऽऽगमो, हृदये भव्यजन ! त्वयाऽनिशम् । कुनयोद्धतशैलवज्रभृद्, भगवद्वक्त्रसरोजसम्भवः ॥ ३ ॥ . 1 छ । * पू. आ. श्वी विजयानन्दसूरीश्वराणां पट्टशिष्य पू.मुनिशेखरश्रीलक्ष्मीविजयाणां विनेयमुनिराजश्रीहंसविजयस्य कृतिरियम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy