SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीनन्दीश्वरद्वीपस्तुती ५११ अथ श्रीनन्दीश्वरद्वीपस्तुती। १ ( स्रग्धराछन्दः) दीवे नंदीसरम्मि चउदिशि चउरो अंजणाभा नगिंदा, तेहिंतो वाविमझे दहिमुहगिरिणो सेयवण्णा तहेव । दुण्डं दोण्हंपि तेसिं रुइर रइकला अंतराले य दो दो, बावण्णा तत्थ तित्थे सुरवरभवणा तेसु वंदे जिणिंदे ॥१॥ मेरूणं पंचगम्मिं कुरुतरुसु तहा नागदंते सुयारे, वेयढेसुं च नंदी सरवरि च नगे सासया सुप्पसिद्धा। वख्खारेसुं नगेसुं कुलगिरि उवरि कुंडले माणुसाणं, सेले सामाकरे जे जिणभवणठिया ते जिणेसा जयंतु ॥२॥ जे तीयाणागयम्मिं भवजलहितरी सन्निहं वट्टमाणे, काले तित्थंकरहिं अमियरससमं भासियं अत्थओ तं । भव्वाणं मुक्खहेउं गणहररइयं सुत्तउ बारसंग, सुत्तं अनाणधंतं हरउ मह सया सासयं सव्वलोए ॥३॥ सोहम्मि दाइणो जे तियसगणजुआ पंचहा जोइसीया, बत्तीसं वितरिंदा सुरभवणठिया देवदेविहि जुत्ता। . पायालिंदाई बीसं चमरपभिइणो धम्मकज्जुज्जयस्स, सव्वे संघस्स विग्धं मणसि सुमरिया सुपसन्ना हरंतु ॥ ४ ॥ ___ +२ ( इन्द्रवज्रावृत्तम् ) * नन्दीश्वरद्वीपमहीपरत्नाऽ-लङ्कारसारा जिनचैत्यबारा । प्रमोदचेतः सुहृदेति नूताः, कुर्युः प्रसादं निजदर्शनेन ॥१॥ ____ * इयं स्तुतिः चतुर्शः उच्यते । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy