SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५१२ स्तुतितरङ्गिणी : दशमस्तरङ्गः अथ श्रीअष्टापदतीर्थस्तुतिः। ___+ १ ( उपजातिवत्तम् ) *वासवस्तुतपदे महामहा, भक्तदत्तविलसन्महापदः । वागपोहिततमस्तमाजिन, स्वामिनो विदधतां सुखश्रियम् ॥ १ ॥ अथ श्रीपञ्चकल्याणकस्तुती। . १ ( सन्धराछन्दः) नाभेयं सम्भवं तं अजियसुविहियं नंदणं सुव्वयं वा, सुप्पासं पउम्मनाहं सुमइससिपहं सीयलं वासुपूज्जं । सेयंसं धम्मसंतिं विमलअरजिणं मल्लिकुंथु अणंतं, नेमि पासं च वीरं नमि च विनमिमो पञ्चकल्लाणएसुं ॥१॥ गब्भाहाणेसु जन्मे वयगहणखणे केवलालोयकाले, पच्छा निव्वाणठाणे पगमणसमये संथुया भावसारं । देवेहिं दाणवेहिं भवणवणसमं किन्नरेहिं नरेहिं, ते मज्झं दितु मुक्खं सयलजिणवरा पञ्चकल्लाणएसुं ॥२॥ हेउं तित्थंकराणं जमिह अणुवमं भावतित्थंकरते, सव्वन्नूणं च पासा अहमवि नियमा जायए सव्वकालं । अन्नुन्नुप्पत्तिहेउं नयगमगहणं बीयअंकूररूवं, अव्वाबाहं जिणाणं जयउ पवयणं पञ्चकल्लाणएसुं ॥३॥ गोरी-गंधारी-काली-नरवर-महिसी-हंससग्गो-रह-त्था, सव्वत्था-माणवी वा वरकमलकरा-रोहिणी संति अम्बा । पण्णत्ति-च्छत्ति-पोम्मा-धणुससरसया-खित्तगेहाइवासा, संतिं संघे कुणंतु गहगणसहिया पश्चकल्लोणएसुं ॥४॥ * इयं स्तुतिः चतुर्शः उच्यते । १ महामानसी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy