SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ दशमस्तरङ्गः अथ श्रीपञ्चतीर्थस्तुतिः। .. १ ( शार्दूलविक्रीडितवृत्तम् ) श्रीशत्रुञ्जयमुख्यतीर्थतिलकं श्रीनाभिराजाऽङ्गजं, बन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं यथा । तारङ्गेऽप्यजितं जिनं भृगुपुरे श्रीसुव्रतं स्थम्भने, श्रीपार्श्व प्रणमामि सत्यनगरे श्रीवर्धमानं त्रिधा ॥१॥ वन्देऽनुत्तरकल्पतल्पभुवने अवेयके व्यन्तरा, ज्योतिष्कामरमन्दराद्रिवसतिस्तीर्थङ्करानादरात् । जम्बूपुष्करधातकिषु रुचके नन्दीश्वरे कुण्डले, ये चाऽन्येऽपि जिना नमामि सततं तान् कृत्रिमा कृत्रिमान ॥२॥ श्रीमद्वीरजिनस्य पद्महृदतो निर्गम्य तं गौतम, गङ्गावर्तनमेत्य या प्रविभिदे मिथ्यात्ववैताढ्यकम् । उत्पत्तिस्थितिसंहृतित्रिपथगा ज्ञानाम्बुदावृद्धिगा, सा मे कर्ममलं हरत्वविकलं श्रीद्वादशाङ्गी नदी ॥३॥ शक्रश्चन्द्ररविग्रहाश्च धरणब्रह्मेन्द्रशान्त्यम्बिका, दिक्पालाः सकपर्दिगोमुखगणिश्चक्रेश्वरी भारती। येऽन्ये ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु, श्रीसङ्घस्य तुरा चतुर्विधसुरास्ते सन्तु भद्रङ्कराः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy