SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानजिनस्तुतयः सेवे सिद्धान्तमुद्यत्सकल मुनिजनप्रार्थितामर्त्य रत्नं, गर्जेद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाऽऽभम् । मिथ्याधर्मान्धकारे स्फुटविकटकरादित्यमल्पप्रभं नो, अर्हद्वक्त्रप्रसूतं गणधररचितं द्वादशाङ्गं विशालम् दक्षो यक्षाऽधिराजो महिमगुणनिधिचण्डदोर्दण्डधारी, सर्वे सर्वानुभूतिर्विदयतु मुदा सङ्घविन्नं महौजाः । अध्यारूढो द्विपेन्द्र वरभवनगत स्तम्भहस्तोत्कटाssस्यं, निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्ट्रम् ५ ( मालिनीछन्दः ) कनकसमशरीरं प्राप्त संसारतीरं, कुमतघनसमीरं क्रोधदावाग्निनीरम् । जलधिजलगभीरं, दम्भभूसारसीरं, सुरगिरिसमधीरं, स्तौमि भक्त्या च वीरम् ॥ १ ॥ १ स्रग्धराछन्दः । Jain Education International ४९१ ४ ( वसन्ततिलकावृतम् ) कल्याणमन्दिरमुदारमवद्यभेदि, दुष्कर्मवारणविदारणपञ्चवक्त्रम् । यत्पादपद्मयुगलं प्रणमन्ति शक्राः, स्तोध्ये मुदाजिनवरंजिनत्रशैलेयम्॥१॥ क्षीणाष्टकर्मनिकरस्य नमोऽस्तु नित्यं, भीताभयप्रदमनिन्दितमंत्रिपद्मम् । इष्टार्यमण्डल सुसर्जन देववृक्षं, नित्योदयं दलिततीव्रकषायमुक्तम् ॥२॥ जैनागमं दिशतु सर्व सुखैकदारं, श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । संसारसागरनिमज्जद शेषजन्तु बोहित्यसन्निभमभीष्टदमाशुमुग्धम् ||३|| मातङ्गयक्षरमलां प्रकरोति सेवां, पूर्वान्तमारसमभीप्सितदं विशालम् । उत्पत्तिविस्तर नदीशपतज्जनानां, पोतायमानभिनम्य जिनेश्वरस्य ॥ ४ ॥ For Private & Personal Use Only 11 3 11 11 8 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy