SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४९० स्तुतितरङ्गिणी : अष्टमस्तरङ्गः पुष्पौघपद्मदलसौरभगुण्ठितानि, स्वर्णाम्बुजैः सुरकृतैःपरिमण्डितानि | वन्देऽहा वरपदानि नतान्यजेन, भावावनामसुरदानवमानवेन ॥२। नानारत्नैः सुभगमतुलप्रौढसादृश्यपाठेविज्ञज्ञातैर्वहुनयभरैः सत्तरङ्गैरुपेतम् । युक्त्या जैन समयमुदधिं कीर्तयाम्यस्मि कामं, बोधागाधं सुपदपदवीनीरपूराभिरामम् श्रीमद्वीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या, सिद्धा सिद्धाविरुद्धा विशदगुणलसद्भक्तहृत्पद्मरुद्धा । या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशालां, आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम् ॥४॥ __३ ( शार्दूलविक्रीडितम् ) स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताऽद्भुतनखश्रेणिसमुज्जृम्भितम् । सिद्धार्थाङ्गरुहस्य कीर्तितगुणस्थाहिद्वयं पातु वः, स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥ श्रेयःशर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः साऽऽदरैः । पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः ॥२॥ १ वसन्ततिलकावृत्तम् । २ मन्दाक्रान्तावृत्तम् । ३ स्रग्धराछन्दः। ४ पू. मुनिराजश्रीगुणविजयगणिना कृतेयं स्तुतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy