SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४८८ अथ जेसलमेर मण्डन श्रीपार्श्वजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) शमदमोत्तमवस्तु महापणं, सकलकेवलनिर्मलसद्गुणम् । नगर जेसलमेरविभूषणं, भजत पार्श्वजिनं गतदूषणम् ॥ १ ॥ सुरनरेश्वरनम्रपदाम्बुजाः स्मरमहीरुह भङ्गमतङ्गजाः । सकलतीर्थकराः सुखकारका, इह जयन्ति जगज्जनतारकाः || २ || श्रयति यः सुकृती जिनशासनं, विपुलमङ्गलकेलिविभासनम् । प्रबलपुण्यरमोदयधारिका, फलति तस्य मनोरथमालिका ॥ ३ ॥ विकट सङ्कटकोटिविनाशिनी, जिनमताश्रितसौख्यविकाशिनी । नरनरेश्वर किन्नरसेविता, जयतु सा जिनशासनदेवता ॥ ४ ॥ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः " अथ श्रीअजारापार्श्वजिनस्तुतिः । + १ ( द्रुतविलम्बित वृत्तम् ) १ नमत पार्श्वजिनं जगदीश्वरं, सुरवरैः स्तुतपादसरोरुहम् । निजयशो धवलीकृतविष्टपं, लसदजापुरचारुविभूषणम् ददतु मे परमां सुखसम्पदं, जिनवरा जितमोहमहाभटाः । कुसुमबाणगजेन्द्रगजारयः सकलमङ्गलवल्लिवनोपमाः जिनवरागमवारिधरो वरो, जयतु लोकमनोमलशोधकः । विविधभद्रमहीरुहवर्धकः भविकलोकमयूरसुमोदक: वितनुतां धरणेन्द्रवधूः सदा, परमुदं भविकस्य नताऽमरा । सुरवधुव्रज सेवितसद्पदा सकलविघ्नविनाशनतत्परा Jain Education International १ इयं स्तुतिः पू. मुनिराज श्री शान्तिविमलेन कृता । For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ #18 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy